Declension table of ?santāpahāraka

Deva

NeuterSingularDualPlural
Nominativesantāpahārakam santāpahārake santāpahārakāṇi
Vocativesantāpahāraka santāpahārake santāpahārakāṇi
Accusativesantāpahārakam santāpahārake santāpahārakāṇi
Instrumentalsantāpahārakeṇa santāpahārakābhyām santāpahārakaiḥ
Dativesantāpahārakāya santāpahārakābhyām santāpahārakebhyaḥ
Ablativesantāpahārakāt santāpahārakābhyām santāpahārakebhyaḥ
Genitivesantāpahārakasya santāpahārakayoḥ santāpahārakāṇām
Locativesantāpahārake santāpahārakayoḥ santāpahārakeṣu

Compound santāpahāraka -

Adverb -santāpahārakam -santāpahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria