Declension table of santāpa

Deva

MasculineSingularDualPlural
Nominativesantāpaḥ santāpau santāpāḥ
Vocativesantāpa santāpau santāpāḥ
Accusativesantāpam santāpau santāpān
Instrumentalsantāpena santāpābhyām santāpaiḥ
Dativesantāpāya santāpābhyām santāpebhyaḥ
Ablativesantāpāt santāpābhyām santāpebhyaḥ
Genitivesantāpasya santāpayoḥ santāpānām
Locativesantāpe santāpayoḥ santāpeṣu

Compound santāpa -

Adverb -santāpam -santāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria