Declension table of ?santāninī

Deva

FeminineSingularDualPlural
Nominativesantāninī santāninyau santāninyaḥ
Vocativesantānini santāninyau santāninyaḥ
Accusativesantāninīm santāninyau santāninīḥ
Instrumentalsantāninyā santāninībhyām santāninībhiḥ
Dativesantāninyai santāninībhyām santāninībhyaḥ
Ablativesantāninyāḥ santāninībhyām santāninībhyaḥ
Genitivesantāninyāḥ santāninyoḥ santāninīnām
Locativesantāninyām santāninyoḥ santāninīṣu

Compound santānini - santāninī -

Adverb -santānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria