Declension table of ?santānikī

Deva

FeminineSingularDualPlural
Nominativesantānikī santānikyau santānikyaḥ
Vocativesantāniki santānikyau santānikyaḥ
Accusativesantānikīm santānikyau santānikīḥ
Instrumentalsantānikyā santānikībhyām santānikībhiḥ
Dativesantānikyai santānikībhyām santānikībhyaḥ
Ablativesantānikyāḥ santānikībhyām santānikībhyaḥ
Genitivesantānikyāḥ santānikyoḥ santānikīnām
Locativesantānikyām santānikyoḥ santānikīṣu

Compound santāniki - santānikī -

Adverb -santāniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria