Declension table of ?santānika

Deva

NeuterSingularDualPlural
Nominativesantānikam santānike santānikāni
Vocativesantānika santānike santānikāni
Accusativesantānikam santānike santānikāni
Instrumentalsantānikena santānikābhyām santānikaiḥ
Dativesantānikāya santānikābhyām santānikebhyaḥ
Ablativesantānikāt santānikābhyām santānikebhyaḥ
Genitivesantānikasya santānikayoḥ santānikānām
Locativesantānike santānikayoḥ santānikeṣu

Compound santānika -

Adverb -santānikam -santānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria