Declension table of ?santānavatā

Deva

FeminineSingularDualPlural
Nominativesantānavatā santānavate santānavatāḥ
Vocativesantānavate santānavate santānavatāḥ
Accusativesantānavatām santānavate santānavatāḥ
Instrumentalsantānavatayā santānavatābhyām santānavatābhiḥ
Dativesantānavatāyai santānavatābhyām santānavatābhyaḥ
Ablativesantānavatāyāḥ santānavatābhyām santānavatābhyaḥ
Genitivesantānavatāyāḥ santānavatayoḥ santānavatānām
Locativesantānavatāyām santānavatayoḥ santānavatāsu

Adverb -santānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria