Declension table of ?santānavat

Deva

MasculineSingularDualPlural
Nominativesantānavān santānavantau santānavantaḥ
Vocativesantānavan santānavantau santānavantaḥ
Accusativesantānavantam santānavantau santānavataḥ
Instrumentalsantānavatā santānavadbhyām santānavadbhiḥ
Dativesantānavate santānavadbhyām santānavadbhyaḥ
Ablativesantānavataḥ santānavadbhyām santānavadbhyaḥ
Genitivesantānavataḥ santānavatoḥ santānavatām
Locativesantānavati santānavatoḥ santānavatsu

Compound santānavat -

Adverb -santānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria