Declension table of ?santānavardhanā

Deva

FeminineSingularDualPlural
Nominativesantānavardhanā santānavardhane santānavardhanāḥ
Vocativesantānavardhane santānavardhane santānavardhanāḥ
Accusativesantānavardhanām santānavardhane santānavardhanāḥ
Instrumentalsantānavardhanayā santānavardhanābhyām santānavardhanābhiḥ
Dativesantānavardhanāyai santānavardhanābhyām santānavardhanābhyaḥ
Ablativesantānavardhanāyāḥ santānavardhanābhyām santānavardhanābhyaḥ
Genitivesantānavardhanāyāḥ santānavardhanayoḥ santānavardhanānām
Locativesantānavardhanāyām santānavardhanayoḥ santānavardhanāsu

Adverb -santānavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria