Declension table of ?santānavardhana

Deva

NeuterSingularDualPlural
Nominativesantānavardhanam santānavardhane santānavardhanāni
Vocativesantānavardhana santānavardhane santānavardhanāni
Accusativesantānavardhanam santānavardhane santānavardhanāni
Instrumentalsantānavardhanena santānavardhanābhyām santānavardhanaiḥ
Dativesantānavardhanāya santānavardhanābhyām santānavardhanebhyaḥ
Ablativesantānavardhanāt santānavardhanābhyām santānavardhanebhyaḥ
Genitivesantānavardhanasya santānavardhanayoḥ santānavardhanānām
Locativesantānavardhane santānavardhanayoḥ santānavardhaneṣu

Compound santānavardhana -

Adverb -santānavardhanam -santānavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria