Declension table of ?santānavardhana

Deva

MasculineSingularDualPlural
Nominativesantānavardhanaḥ santānavardhanau santānavardhanāḥ
Vocativesantānavardhana santānavardhanau santānavardhanāḥ
Accusativesantānavardhanam santānavardhanau santānavardhanān
Instrumentalsantānavardhanena santānavardhanābhyām santānavardhanaiḥ santānavardhanebhiḥ
Dativesantānavardhanāya santānavardhanābhyām santānavardhanebhyaḥ
Ablativesantānavardhanāt santānavardhanābhyām santānavardhanebhyaḥ
Genitivesantānavardhanasya santānavardhanayoḥ santānavardhanānām
Locativesantānavardhane santānavardhanayoḥ santānavardhaneṣu

Compound santānavardhana -

Adverb -santānavardhanam -santānavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria