Declension table of ?santānasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesantānasaṃhitā santānasaṃhite santānasaṃhitāḥ
Vocativesantānasaṃhite santānasaṃhite santānasaṃhitāḥ
Accusativesantānasaṃhitām santānasaṃhite santānasaṃhitāḥ
Instrumentalsantānasaṃhitayā santānasaṃhitābhyām santānasaṃhitābhiḥ
Dativesantānasaṃhitāyai santānasaṃhitābhyām santānasaṃhitābhyaḥ
Ablativesantānasaṃhitāyāḥ santānasaṃhitābhyām santānasaṃhitābhyaḥ
Genitivesantānasaṃhitāyāḥ santānasaṃhitayoḥ santānasaṃhitānām
Locativesantānasaṃhitāyām santānasaṃhitayoḥ santānasaṃhitāsu

Adverb -santānasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria