Declension table of ?santānasandhi

Deva

MasculineSingularDualPlural
Nominativesantānasandhiḥ santānasandhī santānasandhayaḥ
Vocativesantānasandhe santānasandhī santānasandhayaḥ
Accusativesantānasandhim santānasandhī santānasandhīn
Instrumentalsantānasandhinā santānasandhibhyām santānasandhibhiḥ
Dativesantānasandhaye santānasandhibhyām santānasandhibhyaḥ
Ablativesantānasandheḥ santānasandhibhyām santānasandhibhyaḥ
Genitivesantānasandheḥ santānasandhyoḥ santānasandhīnām
Locativesantānasandhau santānasandhyoḥ santānasandhiṣu

Compound santānasandhi -

Adverb -santānasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria