Declension table of ?santānakamayī

Deva

FeminineSingularDualPlural
Nominativesantānakamayī santānakamayyau santānakamayyaḥ
Vocativesantānakamayi santānakamayyau santānakamayyaḥ
Accusativesantānakamayīm santānakamayyau santānakamayīḥ
Instrumentalsantānakamayyā santānakamayībhyām santānakamayībhiḥ
Dativesantānakamayyai santānakamayībhyām santānakamayībhyaḥ
Ablativesantānakamayyāḥ santānakamayībhyām santānakamayībhyaḥ
Genitivesantānakamayyāḥ santānakamayyoḥ santānakamayīnām
Locativesantānakamayyām santānakamayyoḥ santānakamayīṣu

Compound santānakamayi - santānakamayī -

Adverb -santānakamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria