Declension table of ?santānakākīrṇa

Deva

NeuterSingularDualPlural
Nominativesantānakākīrṇam santānakākīrṇe santānakākīrṇāni
Vocativesantānakākīrṇa santānakākīrṇe santānakākīrṇāni
Accusativesantānakākīrṇam santānakākīrṇe santānakākīrṇāni
Instrumentalsantānakākīrṇena santānakākīrṇābhyām santānakākīrṇaiḥ
Dativesantānakākīrṇāya santānakākīrṇābhyām santānakākīrṇebhyaḥ
Ablativesantānakākīrṇāt santānakākīrṇābhyām santānakākīrṇebhyaḥ
Genitivesantānakākīrṇasya santānakākīrṇayoḥ santānakākīrṇānām
Locativesantānakākīrṇe santānakākīrṇayoḥ santānakākīrṇeṣu

Compound santānakākīrṇa -

Adverb -santānakākīrṇam -santānakākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria