Declension table of santānaka

Deva

MasculineSingularDualPlural
Nominativesantānakaḥ santānakau santānakāḥ
Vocativesantānaka santānakau santānakāḥ
Accusativesantānakam santānakau santānakān
Instrumentalsantānakena santānakābhyām santānakaiḥ santānakebhiḥ
Dativesantānakāya santānakābhyām santānakebhyaḥ
Ablativesantānakāt santānakābhyām santānakebhyaḥ
Genitivesantānakasya santānakayoḥ santānakānām
Locativesantānake santānakayoḥ santānakeṣu

Compound santānaka -

Adverb -santānakam -santānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria