Declension table of ?santānaja

Deva

NeuterSingularDualPlural
Nominativesantānajam santānaje santānajāni
Vocativesantānaja santānaje santānajāni
Accusativesantānajam santānaje santānajāni
Instrumentalsantānajena santānajābhyām santānajaiḥ
Dativesantānajāya santānajābhyām santānajebhyaḥ
Ablativesantānajāt santānajābhyām santānajebhyaḥ
Genitivesantānajasya santānajayoḥ santānajānām
Locativesantānaje santānajayoḥ santānajeṣu

Compound santānaja -

Adverb -santānajam -santānajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria