Declension table of ?santānaja

Deva

MasculineSingularDualPlural
Nominativesantānajaḥ santānajau santānajāḥ
Vocativesantānaja santānajau santānajāḥ
Accusativesantānajam santānajau santānajān
Instrumentalsantānajena santānajābhyām santānajaiḥ santānajebhiḥ
Dativesantānajāya santānajābhyām santānajebhyaḥ
Ablativesantānajāt santānajābhyām santānajebhyaḥ
Genitivesantānajasya santānajayoḥ santānajānām
Locativesantānaje santānajayoḥ santānajeṣu

Compound santānaja -

Adverb -santānajam -santānajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria