Declension table of ?santānagopālavidhi

Deva

MasculineSingularDualPlural
Nominativesantānagopālavidhiḥ santānagopālavidhī santānagopālavidhayaḥ
Vocativesantānagopālavidhe santānagopālavidhī santānagopālavidhayaḥ
Accusativesantānagopālavidhim santānagopālavidhī santānagopālavidhīn
Instrumentalsantānagopālavidhinā santānagopālavidhibhyām santānagopālavidhibhiḥ
Dativesantānagopālavidhaye santānagopālavidhibhyām santānagopālavidhibhyaḥ
Ablativesantānagopālavidheḥ santānagopālavidhibhyām santānagopālavidhibhyaḥ
Genitivesantānagopālavidheḥ santānagopālavidhyoḥ santānagopālavidhīnām
Locativesantānagopālavidhau santānagopālavidhyoḥ santānagopālavidhiṣu

Compound santānagopālavidhi -

Adverb -santānagopālavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria