Declension table of ?santānagaṇapati

Deva

MasculineSingularDualPlural
Nominativesantānagaṇapatiḥ santānagaṇapatī santānagaṇapatayaḥ
Vocativesantānagaṇapate santānagaṇapatī santānagaṇapatayaḥ
Accusativesantānagaṇapatim santānagaṇapatī santānagaṇapatīn
Instrumentalsantānagaṇapatinā santānagaṇapatibhyām santānagaṇapatibhiḥ
Dativesantānagaṇapataye santānagaṇapatibhyām santānagaṇapatibhyaḥ
Ablativesantānagaṇapateḥ santānagaṇapatibhyām santānagaṇapatibhyaḥ
Genitivesantānagaṇapateḥ santānagaṇapatyoḥ santānagaṇapatīnām
Locativesantānagaṇapatau santānagaṇapatyoḥ santānagaṇapatiṣu

Compound santānagaṇapati -

Adverb -santānagaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria