Declension table of ?santānadīpikā

Deva

FeminineSingularDualPlural
Nominativesantānadīpikā santānadīpike santānadīpikāḥ
Vocativesantānadīpike santānadīpike santānadīpikāḥ
Accusativesantānadīpikām santānadīpike santānadīpikāḥ
Instrumentalsantānadīpikayā santānadīpikābhyām santānadīpikābhiḥ
Dativesantānadīpikāyai santānadīpikābhyām santānadīpikābhyaḥ
Ablativesantānadīpikāyāḥ santānadīpikābhyām santānadīpikābhyaḥ
Genitivesantānadīpikāyāḥ santānadīpikayoḥ santānadīpikānām
Locativesantānadīpikāyām santānadīpikayoḥ santānadīpikāsu

Adverb -santānadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria