Declension table of santāna

Deva

NeuterSingularDualPlural
Nominativesantānam santāne santānāni
Vocativesantāna santāne santānāni
Accusativesantānam santāne santānāni
Instrumentalsantānena santānābhyām santānaiḥ
Dativesantānāya santānābhyām santānebhyaḥ
Ablativesantānāt santānābhyām santānebhyaḥ
Genitivesantānasya santānayoḥ santānānām
Locativesantāne santānayoḥ santāneṣu

Compound santāna -

Adverb -santānam -santānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria