Declension table of ?santāḍyā

Deva

FeminineSingularDualPlural
Nominativesantāḍyā santāḍye santāḍyāḥ
Vocativesantāḍye santāḍye santāḍyāḥ
Accusativesantāḍyām santāḍye santāḍyāḥ
Instrumentalsantāḍyayā santāḍyābhyām santāḍyābhiḥ
Dativesantāḍyāyai santāḍyābhyām santāḍyābhyaḥ
Ablativesantāḍyāyāḥ santāḍyābhyām santāḍyābhyaḥ
Genitivesantāḍyāyāḥ santāḍyayoḥ santāḍyānām
Locativesantāḍyāyām santāḍyayoḥ santāḍyāsu

Adverb -santāḍyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria