Declension table of ?santāḍya

Deva

NeuterSingularDualPlural
Nominativesantāḍyam santāḍye santāḍyāni
Vocativesantāḍya santāḍye santāḍyāni
Accusativesantāḍyam santāḍye santāḍyāni
Instrumentalsantāḍyena santāḍyābhyām santāḍyaiḥ
Dativesantāḍyāya santāḍyābhyām santāḍyebhyaḥ
Ablativesantāḍyāt santāḍyābhyām santāḍyebhyaḥ
Genitivesantāḍyasya santāḍyayoḥ santāḍyānām
Locativesantāḍye santāḍyayoḥ santāḍyeṣu

Compound santāḍya -

Adverb -santāḍyam -santāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria