Declension table of ?santṛdya

Deva

MasculineSingularDualPlural
Nominativesantṛdyaḥ santṛdyau santṛdyāḥ
Vocativesantṛdya santṛdyau santṛdyāḥ
Accusativesantṛdyam santṛdyau santṛdyān
Instrumentalsantṛdyena santṛdyābhyām santṛdyaiḥ santṛdyebhiḥ
Dativesantṛdyāya santṛdyābhyām santṛdyebhyaḥ
Ablativesantṛdyāt santṛdyābhyām santṛdyebhyaḥ
Genitivesantṛdyasya santṛdyayoḥ santṛdyānām
Locativesantṛdye santṛdyayoḥ santṛdyeṣu

Compound santṛdya -

Adverb -santṛdyam -santṛdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria