Declension table of ?santṛṇṇa

Deva

NeuterSingularDualPlural
Nominativesantṛṇṇam santṛṇṇe santṛṇṇāni
Vocativesantṛṇṇa santṛṇṇe santṛṇṇāni
Accusativesantṛṇṇam santṛṇṇe santṛṇṇāni
Instrumentalsantṛṇṇena santṛṇṇābhyām santṛṇṇaiḥ
Dativesantṛṇṇāya santṛṇṇābhyām santṛṇṇebhyaḥ
Ablativesantṛṇṇāt santṛṇṇābhyām santṛṇṇebhyaḥ
Genitivesantṛṇṇasya santṛṇṇayoḥ santṛṇṇānām
Locativesantṛṇṇe santṛṇṇayoḥ santṛṇṇeṣu

Compound santṛṇṇa -

Adverb -santṛṇṇam -santṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria