Declension table of ?santṛṇṇa

Deva

MasculineSingularDualPlural
Nominativesantṛṇṇaḥ santṛṇṇau santṛṇṇāḥ
Vocativesantṛṇṇa santṛṇṇau santṛṇṇāḥ
Accusativesantṛṇṇam santṛṇṇau santṛṇṇān
Instrumentalsantṛṇṇena santṛṇṇābhyām santṛṇṇaiḥ santṛṇṇebhiḥ
Dativesantṛṇṇāya santṛṇṇābhyām santṛṇṇebhyaḥ
Ablativesantṛṇṇāt santṛṇṇābhyām santṛṇṇebhyaḥ
Genitivesantṛṇṇasya santṛṇṇayoḥ santṛṇṇānām
Locativesantṛṇṇe santṛṇṇayoḥ santṛṇṇeṣu

Compound santṛṇṇa -

Adverb -santṛṇṇam -santṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria