Declension table of ?saṃsyūta

Deva

NeuterSingularDualPlural
Nominativesaṃsyūtam saṃsyūte saṃsyūtāni
Vocativesaṃsyūta saṃsyūte saṃsyūtāni
Accusativesaṃsyūtam saṃsyūte saṃsyūtāni
Instrumentalsaṃsyūtena saṃsyūtābhyām saṃsyūtaiḥ
Dativesaṃsyūtāya saṃsyūtābhyām saṃsyūtebhyaḥ
Ablativesaṃsyūtāt saṃsyūtābhyām saṃsyūtebhyaḥ
Genitivesaṃsyūtasya saṃsyūtayoḥ saṃsyūtānām
Locativesaṃsyūte saṃsyūtayoḥ saṃsyūteṣu

Compound saṃsyūta -

Adverb -saṃsyūtam -saṃsyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria