Declension table of ?saṃsyūta

Deva

MasculineSingularDualPlural
Nominativesaṃsyūtaḥ saṃsyūtau saṃsyūtāḥ
Vocativesaṃsyūta saṃsyūtau saṃsyūtāḥ
Accusativesaṃsyūtam saṃsyūtau saṃsyūtān
Instrumentalsaṃsyūtena saṃsyūtābhyām saṃsyūtaiḥ saṃsyūtebhiḥ
Dativesaṃsyūtāya saṃsyūtābhyām saṃsyūtebhyaḥ
Ablativesaṃsyūtāt saṃsyūtābhyām saṃsyūtebhyaḥ
Genitivesaṃsyūtasya saṃsyūtayoḥ saṃsyūtānām
Locativesaṃsyūte saṃsyūtayoḥ saṃsyūteṣu

Compound saṃsyūta -

Adverb -saṃsyūtam -saṃsyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria