Declension table of ?saṃsvedinī

Deva

FeminineSingularDualPlural
Nominativesaṃsvedinī saṃsvedinyau saṃsvedinyaḥ
Vocativesaṃsvedini saṃsvedinyau saṃsvedinyaḥ
Accusativesaṃsvedinīm saṃsvedinyau saṃsvedinīḥ
Instrumentalsaṃsvedinyā saṃsvedinībhyām saṃsvedinībhiḥ
Dativesaṃsvedinyai saṃsvedinībhyām saṃsvedinībhyaḥ
Ablativesaṃsvedinyāḥ saṃsvedinībhyām saṃsvedinībhyaḥ
Genitivesaṃsvedinyāḥ saṃsvedinyoḥ saṃsvedinīnām
Locativesaṃsvedinyām saṃsvedinyoḥ saṃsvedinīṣu

Compound saṃsvedini - saṃsvedinī -

Adverb -saṃsvedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria