Declension table of ?saṃsvedayu

Deva

MasculineSingularDualPlural
Nominativesaṃsvedayuḥ saṃsvedayū saṃsvedayavaḥ
Vocativesaṃsvedayo saṃsvedayū saṃsvedayavaḥ
Accusativesaṃsvedayum saṃsvedayū saṃsvedayūn
Instrumentalsaṃsvedayunā saṃsvedayubhyām saṃsvedayubhiḥ
Dativesaṃsvedayave saṃsvedayubhyām saṃsvedayubhyaḥ
Ablativesaṃsvedayoḥ saṃsvedayubhyām saṃsvedayubhyaḥ
Genitivesaṃsvedayoḥ saṃsvedayvoḥ saṃsvedayūnām
Locativesaṃsvedayau saṃsvedayvoḥ saṃsvedayuṣu

Compound saṃsvedayu -

Adverb -saṃsvedayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria