Declension table of ?saṃsvedajā

Deva

FeminineSingularDualPlural
Nominativesaṃsvedajā saṃsvedaje saṃsvedajāḥ
Vocativesaṃsvedaje saṃsvedaje saṃsvedajāḥ
Accusativesaṃsvedajām saṃsvedaje saṃsvedajāḥ
Instrumentalsaṃsvedajayā saṃsvedajābhyām saṃsvedajābhiḥ
Dativesaṃsvedajāyai saṃsvedajābhyām saṃsvedajābhyaḥ
Ablativesaṃsvedajāyāḥ saṃsvedajābhyām saṃsvedajābhyaḥ
Genitivesaṃsvedajāyāḥ saṃsvedajayoḥ saṃsvedajānām
Locativesaṃsvedajāyām saṃsvedajayoḥ saṃsvedajāsu

Adverb -saṃsvedajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria