Declension table of ?saṃsvāra

Deva

MasculineSingularDualPlural
Nominativesaṃsvāraḥ saṃsvārau saṃsvārāḥ
Vocativesaṃsvāra saṃsvārau saṃsvārāḥ
Accusativesaṃsvāram saṃsvārau saṃsvārān
Instrumentalsaṃsvāreṇa saṃsvārābhyām saṃsvāraiḥ saṃsvārebhiḥ
Dativesaṃsvārāya saṃsvārābhyām saṃsvārebhyaḥ
Ablativesaṃsvārāt saṃsvārābhyām saṃsvārebhyaḥ
Genitivesaṃsvārasya saṃsvārayoḥ saṃsvārāṇām
Locativesaṃsvāre saṃsvārayoḥ saṃsvāreṣu

Compound saṃsvāra -

Adverb -saṃsvāram -saṃsvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria