Declension table of ?saṃsūcinī

Deva

FeminineSingularDualPlural
Nominativesaṃsūcinī saṃsūcinyau saṃsūcinyaḥ
Vocativesaṃsūcini saṃsūcinyau saṃsūcinyaḥ
Accusativesaṃsūcinīm saṃsūcinyau saṃsūcinīḥ
Instrumentalsaṃsūcinyā saṃsūcinībhyām saṃsūcinībhiḥ
Dativesaṃsūcinyai saṃsūcinībhyām saṃsūcinībhyaḥ
Ablativesaṃsūcinyāḥ saṃsūcinībhyām saṃsūcinībhyaḥ
Genitivesaṃsūcinyāḥ saṃsūcinyoḥ saṃsūcinīnām
Locativesaṃsūcinyām saṃsūcinyoḥ saṃsūcinīṣu

Compound saṃsūcini - saṃsūcinī -

Adverb -saṃsūcini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria