Declension table of ?saṃsūcakā

Deva

FeminineSingularDualPlural
Nominativesaṃsūcakā saṃsūcake saṃsūcakāḥ
Vocativesaṃsūcake saṃsūcake saṃsūcakāḥ
Accusativesaṃsūcakām saṃsūcake saṃsūcakāḥ
Instrumentalsaṃsūcakayā saṃsūcakābhyām saṃsūcakābhiḥ
Dativesaṃsūcakāyai saṃsūcakābhyām saṃsūcakābhyaḥ
Ablativesaṃsūcakāyāḥ saṃsūcakābhyām saṃsūcakābhyaḥ
Genitivesaṃsūcakāyāḥ saṃsūcakayoḥ saṃsūcakānām
Locativesaṃsūcakāyām saṃsūcakayoḥ saṃsūcakāsu

Adverb -saṃsūcakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria