Declension table of ?saṃsūcaka

Deva

NeuterSingularDualPlural
Nominativesaṃsūcakam saṃsūcake saṃsūcakāni
Vocativesaṃsūcaka saṃsūcake saṃsūcakāni
Accusativesaṃsūcakam saṃsūcake saṃsūcakāni
Instrumentalsaṃsūcakena saṃsūcakābhyām saṃsūcakaiḥ
Dativesaṃsūcakāya saṃsūcakābhyām saṃsūcakebhyaḥ
Ablativesaṃsūcakāt saṃsūcakābhyām saṃsūcakebhyaḥ
Genitivesaṃsūcakasya saṃsūcakayoḥ saṃsūcakānām
Locativesaṃsūcake saṃsūcakayoḥ saṃsūcakeṣu

Compound saṃsūcaka -

Adverb -saṃsūcakam -saṃsūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria