Declension table of ?saṃsutasoma

Deva

MasculineSingularDualPlural
Nominativesaṃsutasomaḥ saṃsutasomau saṃsutasomāḥ
Vocativesaṃsutasoma saṃsutasomau saṃsutasomāḥ
Accusativesaṃsutasomam saṃsutasomau saṃsutasomān
Instrumentalsaṃsutasomena saṃsutasomābhyām saṃsutasomaiḥ saṃsutasomebhiḥ
Dativesaṃsutasomāya saṃsutasomābhyām saṃsutasomebhyaḥ
Ablativesaṃsutasomāt saṃsutasomābhyām saṃsutasomebhyaḥ
Genitivesaṃsutasomasya saṃsutasomayoḥ saṃsutasomānām
Locativesaṃsutasome saṃsutasomayoḥ saṃsutasomeṣu

Compound saṃsutasoma -

Adverb -saṃsutasomam -saṃsutasomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria