Declension table of ?saṃsuptā

Deva

FeminineSingularDualPlural
Nominativesaṃsuptā saṃsupte saṃsuptāḥ
Vocativesaṃsupte saṃsupte saṃsuptāḥ
Accusativesaṃsuptām saṃsupte saṃsuptāḥ
Instrumentalsaṃsuptayā saṃsuptābhyām saṃsuptābhiḥ
Dativesaṃsuptāyai saṃsuptābhyām saṃsuptābhyaḥ
Ablativesaṃsuptāyāḥ saṃsuptābhyām saṃsuptābhyaḥ
Genitivesaṃsuptāyāḥ saṃsuptayoḥ saṃsuptānām
Locativesaṃsuptāyām saṃsuptayoḥ saṃsuptāsu

Adverb -saṃsuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria