Declension table of ?saṃsupta

Deva

NeuterSingularDualPlural
Nominativesaṃsuptam saṃsupte saṃsuptāni
Vocativesaṃsupta saṃsupte saṃsuptāni
Accusativesaṃsuptam saṃsupte saṃsuptāni
Instrumentalsaṃsuptena saṃsuptābhyām saṃsuptaiḥ
Dativesaṃsuptāya saṃsuptābhyām saṃsuptebhyaḥ
Ablativesaṃsuptāt saṃsuptābhyām saṃsuptebhyaḥ
Genitivesaṃsuptasya saṃsuptayoḥ saṃsuptānām
Locativesaṃsupte saṃsuptayoḥ saṃsupteṣu

Compound saṃsupta -

Adverb -saṃsuptam -saṃsuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria