Declension table of ?saṃsukhita

Deva

NeuterSingularDualPlural
Nominativesaṃsukhitam saṃsukhite saṃsukhitāni
Vocativesaṃsukhita saṃsukhite saṃsukhitāni
Accusativesaṃsukhitam saṃsukhite saṃsukhitāni
Instrumentalsaṃsukhitena saṃsukhitābhyām saṃsukhitaiḥ
Dativesaṃsukhitāya saṃsukhitābhyām saṃsukhitebhyaḥ
Ablativesaṃsukhitāt saṃsukhitābhyām saṃsukhitebhyaḥ
Genitivesaṃsukhitasya saṃsukhitayoḥ saṃsukhitānām
Locativesaṃsukhite saṃsukhitayoḥ saṃsukhiteṣu

Compound saṃsukhita -

Adverb -saṃsukhitam -saṃsukhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria