Declension table of saṃstyāya

Deva

MasculineSingularDualPlural
Nominativesaṃstyāyaḥ saṃstyāyau saṃstyāyāḥ
Vocativesaṃstyāya saṃstyāyau saṃstyāyāḥ
Accusativesaṃstyāyam saṃstyāyau saṃstyāyān
Instrumentalsaṃstyāyena saṃstyāyābhyām saṃstyāyaiḥ
Dativesaṃstyāyāya saṃstyāyābhyām saṃstyāyebhyaḥ
Ablativesaṃstyāyāt saṃstyāyābhyām saṃstyāyebhyaḥ
Genitivesaṃstyāyasya saṃstyāyayoḥ saṃstyāyānām
Locativesaṃstyāye saṃstyāyayoḥ saṃstyāyeṣu

Compound saṃstyāya -

Adverb -saṃstyāyam -saṃstyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria