Declension table of ?saṃstūpa

Deva

MasculineSingularDualPlural
Nominativesaṃstūpaḥ saṃstūpau saṃstūpāḥ
Vocativesaṃstūpa saṃstūpau saṃstūpāḥ
Accusativesaṃstūpam saṃstūpau saṃstūpān
Instrumentalsaṃstūpena saṃstūpābhyām saṃstūpaiḥ saṃstūpebhiḥ
Dativesaṃstūpāya saṃstūpābhyām saṃstūpebhyaḥ
Ablativesaṃstūpāt saṃstūpābhyām saṃstūpebhyaḥ
Genitivesaṃstūpasya saṃstūpayoḥ saṃstūpānām
Locativesaṃstūpe saṃstūpayoḥ saṃstūpeṣu

Compound saṃstūpa -

Adverb -saṃstūpam -saṃstūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria