Declension table of ?saṃstutatva

Deva

NeuterSingularDualPlural
Nominativesaṃstutatvam saṃstutatve saṃstutatvāni
Vocativesaṃstutatva saṃstutatve saṃstutatvāni
Accusativesaṃstutatvam saṃstutatve saṃstutatvāni
Instrumentalsaṃstutatvena saṃstutatvābhyām saṃstutatvaiḥ
Dativesaṃstutatvāya saṃstutatvābhyām saṃstutatvebhyaḥ
Ablativesaṃstutatvāt saṃstutatvābhyām saṃstutatvebhyaḥ
Genitivesaṃstutatvasya saṃstutatvayoḥ saṃstutatvānām
Locativesaṃstutatve saṃstutatvayoḥ saṃstutatveṣu

Compound saṃstutatva -

Adverb -saṃstutatvam -saṃstutatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria