Declension table of ?saṃstutaprāyā

Deva

FeminineSingularDualPlural
Nominativesaṃstutaprāyā saṃstutaprāye saṃstutaprāyāḥ
Vocativesaṃstutaprāye saṃstutaprāye saṃstutaprāyāḥ
Accusativesaṃstutaprāyām saṃstutaprāye saṃstutaprāyāḥ
Instrumentalsaṃstutaprāyayā saṃstutaprāyābhyām saṃstutaprāyābhiḥ
Dativesaṃstutaprāyāyai saṃstutaprāyābhyām saṃstutaprāyābhyaḥ
Ablativesaṃstutaprāyāyāḥ saṃstutaprāyābhyām saṃstutaprāyābhyaḥ
Genitivesaṃstutaprāyāyāḥ saṃstutaprāyayoḥ saṃstutaprāyāṇām
Locativesaṃstutaprāyāyām saṃstutaprāyayoḥ saṃstutaprāyāsu

Adverb -saṃstutaprāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria