Declension table of ?saṃstubh

Deva

FeminineSingularDualPlural
Nominativesaṃstup saṃstubhau saṃstubhaḥ
Vocativesaṃstup saṃstubhau saṃstubhaḥ
Accusativesaṃstubham saṃstubhau saṃstubhaḥ
Instrumentalsaṃstubhā saṃstubbhyām saṃstubbhiḥ
Dativesaṃstubhe saṃstubbhyām saṃstubbhyaḥ
Ablativesaṃstubhaḥ saṃstubbhyām saṃstubbhyaḥ
Genitivesaṃstubhaḥ saṃstubhoḥ saṃstubhām
Locativesaṃstubhi saṃstubhoḥ saṃstupsu

Compound saṃstup -

Adverb -saṃstup

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria