Declension table of ?saṃstīrṇa

Deva

NeuterSingularDualPlural
Nominativesaṃstīrṇam saṃstīrṇe saṃstīrṇāni
Vocativesaṃstīrṇa saṃstīrṇe saṃstīrṇāni
Accusativesaṃstīrṇam saṃstīrṇe saṃstīrṇāni
Instrumentalsaṃstīrṇena saṃstīrṇābhyām saṃstīrṇaiḥ
Dativesaṃstīrṇāya saṃstīrṇābhyām saṃstīrṇebhyaḥ
Ablativesaṃstīrṇāt saṃstīrṇābhyām saṃstīrṇebhyaḥ
Genitivesaṃstīrṇasya saṃstīrṇayoḥ saṃstīrṇānām
Locativesaṃstīrṇe saṃstīrṇayoḥ saṃstīrṇeṣu

Compound saṃstīrṇa -

Adverb -saṃstīrṇam -saṃstīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria