Declension table of ?saṃstīrṇa

Deva

MasculineSingularDualPlural
Nominativesaṃstīrṇaḥ saṃstīrṇau saṃstīrṇāḥ
Vocativesaṃstīrṇa saṃstīrṇau saṃstīrṇāḥ
Accusativesaṃstīrṇam saṃstīrṇau saṃstīrṇān
Instrumentalsaṃstīrṇena saṃstīrṇābhyām saṃstīrṇaiḥ saṃstīrṇebhiḥ
Dativesaṃstīrṇāya saṃstīrṇābhyām saṃstīrṇebhyaḥ
Ablativesaṃstīrṇāt saṃstīrṇābhyām saṃstīrṇebhyaḥ
Genitivesaṃstīrṇasya saṃstīrṇayoḥ saṃstīrṇānām
Locativesaṃstīrṇe saṃstīrṇayoḥ saṃstīrṇeṣu

Compound saṃstīrṇa -

Adverb -saṃstīrṇam -saṃstīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria