Declension table of ?saṃsthiti

Deva

FeminineSingularDualPlural
Nominativesaṃsthitiḥ saṃsthitī saṃsthitayaḥ
Vocativesaṃsthite saṃsthitī saṃsthitayaḥ
Accusativesaṃsthitim saṃsthitī saṃsthitīḥ
Instrumentalsaṃsthityā saṃsthitibhyām saṃsthitibhiḥ
Dativesaṃsthityai saṃsthitaye saṃsthitibhyām saṃsthitibhyaḥ
Ablativesaṃsthityāḥ saṃsthiteḥ saṃsthitibhyām saṃsthitibhyaḥ
Genitivesaṃsthityāḥ saṃsthiteḥ saṃsthityoḥ saṃsthitīnām
Locativesaṃsthityām saṃsthitau saṃsthityoḥ saṃsthitiṣu

Compound saṃsthiti -

Adverb -saṃsthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria