Declension table of ?saṃsthitavat

Deva

NeuterSingularDualPlural
Nominativesaṃsthitavat saṃsthitavantī saṃsthitavatī saṃsthitavanti
Vocativesaṃsthitavat saṃsthitavantī saṃsthitavatī saṃsthitavanti
Accusativesaṃsthitavat saṃsthitavantī saṃsthitavatī saṃsthitavanti
Instrumentalsaṃsthitavatā saṃsthitavadbhyām saṃsthitavadbhiḥ
Dativesaṃsthitavate saṃsthitavadbhyām saṃsthitavadbhyaḥ
Ablativesaṃsthitavataḥ saṃsthitavadbhyām saṃsthitavadbhyaḥ
Genitivesaṃsthitavataḥ saṃsthitavatoḥ saṃsthitavatām
Locativesaṃsthitavati saṃsthitavatoḥ saṃsthitavatsu

Adverb -saṃsthitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria