Declension table of ?saṃsthitā

Deva

FeminineSingularDualPlural
Nominativesaṃsthitā saṃsthite saṃsthitāḥ
Vocativesaṃsthite saṃsthite saṃsthitāḥ
Accusativesaṃsthitām saṃsthite saṃsthitāḥ
Instrumentalsaṃsthitayā saṃsthitābhyām saṃsthitābhiḥ
Dativesaṃsthitāyai saṃsthitābhyām saṃsthitābhyaḥ
Ablativesaṃsthitāyāḥ saṃsthitābhyām saṃsthitābhyaḥ
Genitivesaṃsthitāyāḥ saṃsthitayoḥ saṃsthitānām
Locativesaṃsthitāyām saṃsthitayoḥ saṃsthitāsu

Adverb -saṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria