Declension table of saṃsthita

Deva

NeuterSingularDualPlural
Nominativesaṃsthitam saṃsthite saṃsthitāni
Vocativesaṃsthita saṃsthite saṃsthitāni
Accusativesaṃsthitam saṃsthite saṃsthitāni
Instrumentalsaṃsthitena saṃsthitābhyām saṃsthitaiḥ
Dativesaṃsthitāya saṃsthitābhyām saṃsthitebhyaḥ
Ablativesaṃsthitāt saṃsthitābhyām saṃsthitebhyaḥ
Genitivesaṃsthitasya saṃsthitayoḥ saṃsthitānām
Locativesaṃsthite saṃsthitayoḥ saṃsthiteṣu

Compound saṃsthita -

Adverb -saṃsthitam -saṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria